Original

प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः ।कृताः करप्रदाः सर्वे राजानस्ते नराधिप ॥ ३ ॥

Segmented

प्राच्याः च दाक्षिणात्याः च प्रतीच्य-उदीच्य-वासिनः कृताः कर-प्रदाः सर्वे राजानस् ते नर-अधिपैः

Analysis

Word Lemma Parse
प्राच्याः प्राच्य pos=a,g=m,c=1,n=p
pos=i
दाक्षिणात्याः दाक्षिणात्य pos=a,g=m,c=1,n=p
pos=i
प्रतीच्य प्रतीच्य pos=a,comp=y
उदीच्य उदीच्य pos=a,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
कर कर pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानस् राजन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s