Original

एवमुक्त्वा तु राजानं कर्णः शकुनिना सह ।तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ॥ २२ ॥

Segmented

एवम् उक्त्वा तु राजानम् कर्णः शकुनिना सह तूष्णीम् बभूवतुः उभौ वाक्य-अन्ते जनमेजय

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिना शकुनि pos=n,g=m,c=3,n=s
सह सह pos=i
तूष्णीम् तूष्णीम् pos=i
बभूवतुः भू pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
वाक्य वाक्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s