Original

न तथा हि सभामध्ये तस्या भवितुमर्हति ।वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः ॥ २१ ॥

Segmented

न तथा हि सभ-मध्ये तस्या भवितुम् अर्हति वैमनस्यम् यथा दृष्ट्वा तव भार्याः सु अलंकृताः

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
हि हि pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तस्या तद् pos=n,g=f,c=6,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
वैमनस्यम् वैमनस्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
भार्याः भार्या pos=n,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part