Original

सुवाससो हि ते भार्या वल्कलाजिनवाससम् ।पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ।विनिन्दतां तथात्मानं जीवितं च धनच्युता ॥ २० ॥

Segmented

सुवाससो हि ते भार्या वल्कल-अजिन-वाससम् पश्यन्तु असुखिताम् कृष्णाम् सा च निर्विद्य-ताम् पुनः विनिन्दताम् तथा आत्मानम् जीवितम् च धन-च्युता

Analysis

Word Lemma Parse
सुवाससो सुवासस् pos=a,g=f,c=1,n=p
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=p
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वाससम् वासस् pos=n,g=f,c=2,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
असुखिताम् असुखित pos=a,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
निर्विद्य निर्विद्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
विनिन्दताम् विनिन्द् pos=va,g=m,c=6,n=p,f=part
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
धन धन pos=n,comp=y
च्युता च्यु pos=va,g=f,c=1,n=s,f=part