Original

किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम् ।अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ॥ १९ ॥

Segmented

किम् नु तस्य सुखम् न स्याद् आश्रमे यो धनंजयम् अभिवीक्षेत सिद्धार्थो वल्कल-अजिन-वाससम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आश्रमे आश्रम pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अभिवीक्षेत अभिवीक्ष् pos=v,p=3,n=s,l=vidhilin
सिद्धार्थो सिद्धार्थ pos=a,g=m,c=1,n=s
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s