Original

न पुत्रधनलाभेन न राज्येनापि विन्दति ।प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ॥ १८ ॥

Segmented

न पुत्र-धन-लाभेन न राज्येन अपि विन्दति प्रीतिम् नृपति-शार्दूल याम् अमित्र-अघ-दर्शनात्

Analysis

Word Lemma Parse
pos=i
पुत्र पुत्र pos=n,comp=y
धन धन pos=n,comp=y
लाभेन लाभ pos=n,g=m,c=3,n=s
pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
नृपति नृपति pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
अमित्र अमित्र pos=n,comp=y
अघ अघ pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s