Original

समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते ।जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ॥ १७ ॥

Segmented

सम-स्थः विषम-स्थान् हि दुर्हृदो यो ऽभिवीक्षते जगती-स्थान् इव अद्रि-स्थः किम् ततः परमम् सुखम्

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
विषम विषम pos=a,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
हि हि pos=i
दुर्हृदो दुर्हृद् pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽभिवीक्षते अभिवीक्ष् pos=v,p=3,n=s,l=lat
जगती जगती pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s