Original

यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते ।पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ॥ १६ ॥

Segmented

याम् श्रियम् सुहृदः च एव दुर्हृदः च विशाम् पते पश्यन्ति पुरुषे दीप्ताम् सा समर्था भवति उत

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दुर्हृदः दुर्हृद् pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पुरुषे पुरुष pos=n,g=m,c=7,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
समर्था समर्थ pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i