Original

महाभिजनसंपन्नं भद्रे महति संस्थितम् ।पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ॥ १५ ॥

Segmented

महा-अभिजन-सम्पन्नम् भद्रे महति संस्थितम् पाण्डवाः त्वा अभिवीक्षन्ताम् ययातिम् इव नाहुषम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
भद्रे भद्र pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
संस्थितम् संस्था pos=va,g=m,c=2,n=s,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
अभिवीक्षन्ताम् अभिवीक्ष् pos=v,p=3,n=p,l=lot
ययातिम् ययाति pos=n,g=m,c=2,n=s
इव इव pos=i
नाहुषम् नाहुष pos=n,g=m,c=2,n=s