Original

स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः ।असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ॥ १४ ॥

Segmented

स्थितो राज्ये च्युतान् राज्यात् श्रियः हातान् श्रिया वृतः असमृद्धान् समृद्ध-अर्थः पश्य पाण्डु-सुतान् नृप

Analysis

Word Lemma Parse
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
राज्यात् राज्य pos=n,g=n,c=5,n=s
श्रियः श्री pos=n,g=f,c=5,n=s
हातान् हा pos=va,g=m,c=2,n=p,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
असमृद्धान् असमृद्ध pos=a,g=m,c=2,n=p
समृद्ध समृध् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s