Original

स प्रयाहि महाराज श्रिया परमया युतः ।प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ॥ १३ ॥

Segmented

स प्रयाहि महा-राज श्रिया परमया युतः प्रतपन् पाण्डु-पुत्रान् त्वम् रश्मिवान् इव तेजसा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
रश्मिवान् रश्मिवत् pos=a,g=m,c=1,n=s
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s