Original

श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति ।वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ॥ १२ ॥

Segmented

श्रूयन्ते हि महा-राज सरो द्वैतवनम् प्रति वसन्तः पाण्डवाः सार्धम् ब्राह्मणैः वन-वासिन्

Analysis

Word Lemma Parse
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
हि हि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सरो सरस् pos=n,g=n,c=2,n=s
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
वसन्तः वस् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सार्धम् सार्धम् pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वन वन pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p