Original

ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न ।पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ॥ ११ ॥

Segmented

पश्यामस् तान् श्रिया हीनान् पाण्डवान् वन-वासिन्

Analysis

Word Lemma Parse
पश्यामस् दृश् pos=v,p=1,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
हीनान् हा pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p