Original

रुद्रैरिव यमो राजा मरुद्भिरिव वासवः ।कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ॥ १० ॥

Segmented

रुद्रैः इव यमो राजा मरुद्भिः इव वासवः कुरुभिस् त्वम् वृतो राजन् भासि नक्षत्र-राज् इव

Analysis

Word Lemma Parse
रुद्रैः रुद्र pos=n,g=m,c=3,n=p
इव इव pos=i
यमो यम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
कुरुभिस् कुरु pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भासि भा pos=v,p=2,n=s,l=lat
नक्षत्र नक्षत्र pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i