Original

वैशंपायन उवाच ।धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः ।दुर्योधनमिदं काले कर्णो वचनमब्रवीत् ॥ १ ॥

Segmented

वैशम्पायन उवाच धृतराष्ट्रस्य तद् वाक्यम् निशम्य सह सौबलः दुर्योधनम् इदम् काले कर्णो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
सह सह pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan