Original

कथं नु सत्यः शुचिरार्यवृत्तो ज्येष्ठः सुतानां मम धर्मराजः ।अजातशत्रुः पृथिवीतलस्थः शेते पुरा राङ्कवकूटशायी ॥ ९ ॥

Segmented

कथम् नु सत्यः शुचिः आर्य-वृत्तः ज्येष्ठः सुतानाम् मम धर्मराजः अजात-शत्रुः पृथिवी-तल-स्थः शेते पुरा राङ्कव-कूट-शायी

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
सत्यः सत्य pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
आर्य आर्य pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
अजात अजात pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
तल तल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
राङ्कव राङ्कव pos=a,comp=y
कूट कूट pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s