Original

प्रोवाच दैन्याभिहतान्तरात्मा निःश्वासबाष्पोपहतः स पार्थान् ।वाचं कथंचित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य ॥ ८ ॥

Segmented

प्रोवाच दैन्य-अभिहन्-अन्तरात्मा निःश्वास-बाष्प-उपहतः स पार्थान् वाचम् कथंचित् स्थिरताम् उपेत्य तत् सर्वम् आत्म-प्रभवम् विचिन्त्य

Analysis

Word Lemma Parse
प्रोवाच प्रवच् pos=v,p=1,n=s,l=lit
दैन्य दैन्य pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
निःश्वास निःश्वास pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
उपहतः उपहन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
वाचम् वाच् pos=n,g=f,c=2,n=s
कथंचित् कथंचिद् pos=i
स्थिरताम् स्थिरता pos=n,g=f,c=2,n=s
उपेत्य उपे pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi