Original

ततः कथां तस्य निशम्य राजा वैचित्रवीर्यः कृपयाभितप्तः ।वने स्थितान्पार्थिवपुत्रपौत्राञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ॥ ७ ॥

Segmented

ततः कथाम् तस्य निशम्य राजा वैचित्रवीर्यः कृपया अभितप्तः वने स्थितान् पार्थिव-पुत्र-पौत्रान् श्रुत्वा तदा दुःख-नदीम् प्रपन्नान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
वैचित्रवीर्यः वैचित्रवीर्य pos=n,g=m,c=1,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
दुःख दुःख pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
प्रपन्नान् प्रपद् pos=va,g=m,c=2,n=p,f=part