Original

कृशांश्च वातातपकर्शिताङ्गान्दुःखस्य चोग्रस्य मुखे प्रपन्नान् ।तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम् ॥ ६ ॥

Segmented

कृशांः च वात-आतप-कर्शय्-अङ्गान् दुःखस्य च उग्रस्य मुखे प्रपन्नान् ताम् च अपि अनाथाम् इव वीर-नाथाम् कृष्णाम् परिक्लेश-गुणेन युक्ताम्

Analysis

Word Lemma Parse
कृशांः कृश pos=a,g=m,c=2,n=p
pos=i
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
कर्शय् कर्शय् pos=va,comp=y,f=part
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
दुःखस्य दुःख pos=n,g=n,c=6,n=s
pos=i
उग्रस्य उग्र pos=a,g=n,c=6,n=s
मुखे मुख pos=n,g=n,c=7,n=s
प्रपन्नान् प्रपद् pos=va,g=m,c=2,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अनाथाम् अनाथ pos=a,g=f,c=2,n=s
इव इव pos=i
वीर वीर pos=n,comp=y
नाथाम् नाथ pos=n,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
परिक्लेश परिक्लेश pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part