Original

अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन ।प्रचोदितः सन्कथयां बभूव धर्मानिलेन्द्रप्रभवान्यमौ च ॥ ५ ॥

Segmented

अथ उपविष्टः प्रतिसत्कृतः च वृद्धेन राज्ञा कुरु-सत्तमेन प्रचोदितः सन् कथयांबभूव धर्म-अनिल-इन्द्र-प्रभवान् यमौ च

Analysis

Word Lemma Parse
अथ अथ pos=i
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
प्रतिसत्कृतः प्रतिसत्कृ pos=va,g=m,c=1,n=s,f=part
pos=i
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
सत्तमेन सत्तम pos=a,g=m,c=3,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
कथयांबभूव कथय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
अनिल अनिल pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रभवान् प्रभव pos=n,g=m,c=2,n=p
यमौ यम pos=n,g=m,c=2,n=d
pos=i