Original

ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान् ।स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ ४ ॥

Segmented

ततः कदाचित् कुशलः कथासु विप्रो ऽभ्यगच्छद् भुवि कौरवेयान् स तैः समेत्य अथ यदृच्छया एव वैचित्रवीर्यम् नृपम् अभ्यगच्छत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
कुशलः कुशल pos=a,g=m,c=1,n=s
कथासु कथा pos=n,g=f,c=7,n=p
विप्रो विप्र pos=n,g=m,c=1,n=s
ऽभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
कौरवेयान् कौरवेय pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
अथ अथ pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
एव एव pos=i
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan