Original

निशम्य तद्वचनं पार्थिवस्य दुर्योधनो रहिते सौबलश्च ।अबोधयत्कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः ॥ ३१ ॥

Segmented

निशम्य तद् वचनम् पार्थिवस्य दुर्योधनो रहिते सौबलः च अबोधयत् कर्णम् उपेत्य सर्वम् स च अपि अहृष्टः ऽभवद् अल्प-चेताः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
रहिते रहित pos=a,g=n,c=7,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
अबोधयत् बोधय् pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अहृष्टः अहृष्ट pos=a,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
अल्प अल्प pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s