Original

धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं लोकसारम् ।अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत को नु ॥ ३० ॥

Segmented

धनुः-ग्राहः च अर्जुनः सव्यसाची धनुः च तद् गाण्डिवम् लोक-सारम् अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत को नु

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,comp=y
ग्राहः ग्राह pos=n,g=m,c=1,n=s
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
सारम् सार pos=n,g=n,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=n,c=6,n=s
त्रयस्य त्रय pos=n,g=n,c=6,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
प्रसहेत प्रसह् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
नु नु pos=i