Original

तथा वने तान्वसतः प्रवीरान्स्वाध्यायवन्तश्च तपोधनाश्च ।अभ्याययुर्वेदविदः पुराणास्तान्पूजयामासुरथो नराग्र्याः ॥ ३ ॥

Segmented

तथा वने तान् वसतः प्रवीरान् स्वाध्यायवन्तः च तपोधनाः च अभ्याययुः वेद-विदः पुराणास् तान् पूजयामासुः अथ उ नर-अग्र्याः

Analysis

Word Lemma Parse
तथा तथा pos=i
वने वन pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
वसतः वस् pos=va,g=m,c=2,n=p,f=part
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
स्वाध्यायवन्तः स्वाध्यायवत् pos=a,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
pos=i
अभ्याययुः अभ्याया pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
पुराणास् पुराण pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
पूजयामासुः पूजय् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
pos=i
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p