Original

स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत् ।अन्यत्र कालोपहताननेकान्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥ २९ ॥

Segmented

स्वर्गम् हि गत्वा स शरीरः एव को मानुषः पुनः आगन्तुम् इच्छेत् अन्यत्र काल-उपहतान् अनेकान् समीक्षमाणस् तु कुरून् मुमूर्षून्

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
हि हि pos=i
गत्वा गम् pos=vi
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
एव एव pos=i
को pos=n,g=m,c=1,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आगन्तुम् आगम् pos=vi
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
अन्यत्र अन्यत्र pos=i
काल काल pos=n,comp=y
उपहतान् उपहन् pos=va,g=m,c=2,n=p,f=part
अनेकान् अनेक pos=a,g=m,c=2,n=p
समीक्षमाणस् समीक्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
मुमूर्षून् मुमूर्षु pos=a,g=m,c=2,n=p