Original

कथं न भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम् ।अरक्ष्यमाणः शतधा विशीर्येद्ध्रुवं न नाशोऽस्ति कृतस्य लोके ॥ २७ ॥

Segmented

कथम् न भिद्येत न च स्रवेत न च प्रसिच्येद् इति रक्षितव्यम् अरक्ष्यमाणः शतधा विशीर्येद् ध्रुवम् न नाशो ऽस्ति कृतस्य लोके

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
भिद्येत भिद् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
स्रवेत स्रु pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
प्रसिच्येद् प्रसिच् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
रक्षितव्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
अरक्ष्यमाणः अरक्ष्यमाण pos=a,g=m,c=1,n=s
शतधा शतधा pos=i
विशीर्येद् विशृ pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i
pos=i
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s