Original

क्रियेत कस्मान्न परे च कुर्युर्वित्तं न दद्युः पुरुषाः कथंचित् ।प्राप्यार्थकालं च भवेदनर्थः कथं नु तत्स्यादिति तत्कुतः स्यात् ॥ २६ ॥

Segmented

क्रियेत कस्मान् न परे च कुर्युः वित्तम् न दद्युः पुरुषाः कथंचित् प्राप्य अर्थ-कालम् च भवेद् अनर्थः कथम् नु तत् स्याद् इति तत् कुतः स्यात्

Analysis

Word Lemma Parse
क्रियेत कृ pos=v,p=3,n=s,l=vidhilin
कस्मान् pos=n,g=n,c=5,n=s
pos=i
परे पर pos=n,g=m,c=1,n=p
pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
वित्तम् वित्त pos=n,g=n,c=2,n=s
pos=i
दद्युः दा pos=v,p=3,n=p,l=vidhilin
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
कथंचित् कथंचिद् pos=i
प्राप्य प्राप् pos=vi
अर्थ अर्थ pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin