Original

ध्रुवं प्रवास्यत्यसमीरितोऽपि ध्रुवं प्रजास्यत्युत गर्भिणी या ।ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः ॥ २५ ॥

Segmented

ध्रुवम् प्रवास्यति असमीरितः ऽपि ध्रुवम् प्रजास्यति उत गर्भिणी या ध्रुवम् दिन-आदौ रजनी-प्रणाशः तथा क्षपा-आदौ च दिन-प्रणाशः

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
प्रवास्यति प्रवा pos=v,p=3,n=s,l=lrt
असमीरितः असमीरित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i
प्रजास्यति प्रजन् pos=v,p=3,n=s,l=lrt
उत उत pos=i
गर्भिणी गर्भिणी pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
दिन दिन pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
रजनी रजनी pos=n,comp=y
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्षपा क्षपा pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
pos=i
दिन दिन pos=n,comp=y
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s