Original

कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन ।मया च दुष्पुत्रवशानुगेन यथा कुरूणामयमन्तकालः ॥ २४ ॥

Segmented

कृतम् मत-अक्षेण यथा न साधु साधु-प्रवृत्तेन च पाण्डवेन मया च दुष्पुत्र-वश-अनुगेन यथा कुरूणाम् अयम् अन्त-कालः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मत मन् pos=va,comp=y,f=part
अक्षेण अक्ष pos=n,g=m,c=3,n=s
यथा यथा pos=i
pos=i
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,comp=y
प्रवृत्तेन प्रवृत् pos=va,g=m,c=3,n=s,f=part
pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
दुष्पुत्र दुष्पुत्र pos=n,comp=y
वश वश pos=n,comp=y
अनुगेन अनुग pos=a,g=m,c=3,n=s
यथा यथा pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अन्त अन्त pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s