Original

क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् ।न स्यात्फलं तस्य कुतः प्रसिद्धिरन्यत्र दैवादिति चिन्तयामि ॥ २३ ॥

Segmented

क्षेत्रे सु कृष्टे हि उपिते च बीजे देवे च वर्षति ऋतु-काल-युक्तम् न स्यात् फलम् तस्य कुतः प्रसिद्धिः अन्यत्र दैवाद् इति चिन्तयामि

Analysis

Word Lemma Parse
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
सु सु pos=i
कृष्टे कृष् pos=va,g=n,c=7,n=s,f=part
हि हि pos=i
उपिते वप् pos=va,g=n,c=7,n=s,f=part
pos=i
बीजे बीज pos=n,g=n,c=7,n=s
देवे देव pos=n,g=m,c=7,n=s
pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
ऋतु ऋतु pos=n,comp=y
काल काल pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुतः कुतस् pos=i
प्रसिद्धिः प्रसिद्धि pos=n,g=f,c=1,n=s
अन्यत्र अन्यत्र pos=i
दैवाद् दैव pos=n,g=n,c=5,n=s
इति इति pos=i
चिन्तयामि चिन्तय् pos=v,p=1,n=s,l=lat