Original

शुभाशुभं पुरुषः कर्म कृत्वा प्रतीक्षते तस्य फलं स्म कर्ता ।स तेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ २२ ॥

Segmented

शुभ-अशुभम् पुरुषः कर्म कृत्वा प्रतीक्षते तस्य फलम् स्म कर्ता स तेन युज्यत्यवशः फलेन मोक्षः कथम् स्यात् पुरुषस्य

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
स्म स्म pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
युज्यत्यवशः फल pos=n,g=n,c=3,n=s
फलेन मोक्ष pos=n,g=m,c=1,n=s
मोक्षः कथम् pos=i
कथम् अस् pos=v,p=3,n=s,l=vidhilin
स्यात् पुरुष pos=n,g=m,c=6,n=s
पुरुषस्य तद् pos=n,g=n,c=5,n=s