Original

दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः ।मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनंजयं च ॥ २१ ॥

Segmented

दुर्योधनः शकुनिः सूतपुत्रो दुःशासनः च अपि सु मन्द-चेताः मधु प्रपश्यन्ति न तु प्रपातम् वृकोदरम् च एव धनंजयम् च

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
मन्द मन्द pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
मधु मधु pos=n,g=n,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
pos=i
तु तु pos=i
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i