Original

गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ ।न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावशनिप्रकाशान् ॥ २० ॥

Segmented

गाण्डीवधन्वा च वृकोदरः च संरम्भिनः अन्तक-काल-कल्पौ न शेषयेताम् युधि शत्रु-सेनाम् शरान् कृ अशनि-प्रकाशान्

Analysis

Word Lemma Parse
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
pos=i
संरम्भिनः संरम्भिन् pos=a,g=m,c=1,n=d
अन्तक अन्तक pos=n,comp=y
काल काल pos=n,comp=y
कल्पौ कल्प pos=a,g=m,c=1,n=d
pos=i
शेषयेताम् शेषय् pos=v,p=3,n=d,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
कृ कृ pos=va,g=m,c=1,n=d,f=part
अशनि अशनि pos=n,comp=y
प्रकाशान् प्रकाश pos=n,g=m,c=2,n=p