Original

स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्य वीरः ।विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमान्मम पुत्रपौत्रान् ॥ १९ ॥

Segmented

स तेन कोपेन विदीर्यमाणः करम् करेण अभिनिपीड्य वीरः विनिःश्वसति उष्णम् अतीव घोरम् दहन्न् इव इमान् मम पुत्र-पौत्रान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
कोपेन कोप pos=n,g=m,c=3,n=s
विदीर्यमाणः विदृ pos=va,g=m,c=1,n=s,f=part
करम् कर pos=n,g=m,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
अभिनिपीड्य अभिनिपीडय् pos=vi
वीरः वीर pos=n,g=m,c=1,n=s
विनिःश्वसति विनिःश्वस् pos=v,p=3,n=s,l=lat
उष्णम् उष्ण pos=a,g=n,c=2,n=s
अतीव अतीव pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
दहन्न् दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p