Original

न पापकं ध्यास्यति धर्मपुत्रो धनंजयश्चाप्यनुवर्तते तम् ।अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन ॥ १८ ॥

Segmented

न पापकम् ध्यास्यति धर्मपुत्रो धनंजयः च अपि अनुवर्तते तम् अरण्य-वासेन विवर्धते तु भीमस्य कोपो ऽग्निः इव अनिलेन

Analysis

Word Lemma Parse
pos=i
पापकम् पापक pos=n,g=n,c=2,n=s
ध्यास्यति ध्या pos=v,p=3,n=s,l=lrt
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अरण्य अरण्य pos=n,comp=y
वासेन वास pos=n,g=m,c=3,n=s
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
तु तु pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
कोपो कोप pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अनिलेन अनिल pos=n,g=m,c=3,n=s