Original

अजातशत्रौ तु जिते निकृत्या दुःशासनो यत्परुषाण्यवोचत् ।तानि प्रविष्टानि वृकोदराङ्गं दहन्ति मर्माग्निरिवेन्धनानि ॥ १७ ॥

Segmented

अजात-शत्रौ तु जिते निकृत्या दुःशासनो यत् परुषानि अवोचत् तानि प्रविष्टानि वृकोदर-अङ्गम् दहन्ति मर्म-अग्निः इव इन्धनानि

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
शत्रौ शत्रु pos=n,g=m,c=7,n=s
तु तु pos=i
जिते जि pos=va,g=m,c=7,n=s,f=part
निकृत्या निकृति pos=n,g=f,c=3,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
परुषानि परुष pos=n,g=n,c=2,n=p
अवोचत् वच् pos=v,p=3,n=s,l=lun
तानि तद् pos=n,g=n,c=1,n=p
प्रविष्टानि प्रविश् pos=va,g=n,c=1,n=p,f=part
वृकोदर वृकोदर pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
दहन्ति दह् pos=v,p=3,n=p,l=lat
मर्म मर्मन् pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
इन्धनानि इन्धन pos=n,g=n,c=2,n=p