Original

स चापि भूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः ।सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥ १६ ॥

Segmented

स च अपि भूमौ परिवर्तमानो वधम् सुतानाम् मम काङ्क्षमाणः सत्येन धर्मेण च वार्यमाणः कालम् प्रतीक्षति अधिकः रणे ऽन्यैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
परिवर्तमानो परिवृत् pos=va,g=m,c=1,n=s,f=part
वधम् वध pos=n,g=m,c=2,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
काङ्क्षमाणः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
सत्येन सत्य pos=n,g=n,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्षति प्रतीक्ष् pos=v,p=3,n=s,l=lat
अधिकः अधिक pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽन्यैः अन्य pos=n,g=m,c=3,n=p