Original

समीरणेनापि समो बलेन समीरणस्यैव सुतो बलीयान् ।स धर्मपाशेन सितोग्रतेजा ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ १५ ॥

Segmented

समीरणेन अपि समो बलेन समीरणस्य एव सुतो बलीयान् स धर्म-पाशेन सित-उग्र-तेजाः ध्रुवम् विनिःश्वस्य सहति अमर्षम्

Analysis

Word Lemma Parse
समीरणेन समीरण pos=n,g=m,c=3,n=s
अपि अपि pos=i
समो सम pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
समीरणस्य समीरण pos=n,g=m,c=6,n=s
एव एव pos=i
सुतो सुत pos=n,g=m,c=1,n=s
बलीयान् बलीयस् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पाशेन पाश pos=n,g=m,c=3,n=s
सित सित pos=a,comp=y
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
विनिःश्वस्य विनिःश्वस् pos=vi
सहति सह् pos=v,p=3,n=s,l=lat
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s