Original

तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव ।प्रजागरस्थौ ध्रुवमप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ ॥ १४ ॥

Segmented

तथा यमौ च अपि असुखौ सुख-अर्हौ समृद्ध-रूपौ अमरौ दिवि इव प्रजागर-स्थौ ध्रुवम् अप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ

Analysis

Word Lemma Parse
तथा तथा pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
असुखौ असुख pos=a,g=m,c=1,n=d
सुख सुख pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
समृद्ध समृध् pos=va,comp=y,f=part
रूपौ रूप pos=n,g=m,c=1,n=d
अमरौ अमर pos=n,g=m,c=1,n=d
दिवि दिव् pos=n,g=m,c=7,n=s
इव इव pos=i
प्रजागर प्रजागर pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
ध्रुवम् ध्रुवम् pos=i
अप्रशान्तौ अप्रशान्त pos=a,g=m,c=1,n=d
धर्मेण धर्म pos=n,g=m,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
वार्यमाणौ वारय् pos=va,g=m,c=1,n=d,f=part