Original

यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तान् ।विनिःश्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात् ॥ १३ ॥

Segmented

यमौ च कृष्णाम् च युधिष्ठिरम् च भीमम् च दृष्ट्वा सुख-विप्रयुक्तान् विनिःश्वसन् सर्प इव उग्र-तेजाः ध्रुवम् न शेते वसतीः अमर्षात्

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=2,n=d
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
सुख सुख pos=n,comp=y
विप्रयुक्तान् विप्रयुज् pos=va,g=m,c=2,n=p,f=part
विनिःश्वसन् विनिःश्वस् pos=va,g=m,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i
pos=i
शेते शी pos=v,p=3,n=s,l=lat
वसतीः वसति pos=n,g=f,c=2,n=p
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s