Original

तथार्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः ।विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात् ॥ १२ ॥

Segmented

तथा अर्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः विदूयमानैः इव सर्व-गात्रैः ध्रुवम् न शेते वसतीः अमर्षात्

Analysis

Word Lemma Parse
तथा तथा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सुकुमारो सुकुमार pos=a,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मसुतस्य धर्मसुत pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
विदूयमानैः विदु pos=va,g=n,c=3,n=p,f=part
इव इव pos=i
सर्व सर्व pos=n,comp=y
गात्रैः गात्र pos=n,g=n,c=3,n=p
ध्रुवम् ध्रुवम् pos=i
pos=i
शेते शी pos=v,p=3,n=s,l=lat
वसतीः वसति pos=n,g=f,c=2,n=p
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s