Original

कथं नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः ।शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः ॥ ११ ॥

Segmented

कथम् नु वात-आतप-कर्शिता अङ्गः वृकोदरः कोप-परिप्लुत-अङ्गः शेते पृथिव्याम् अतथोचित-अङ्गः कृष्णा-समक्षम् वसुधा-तल-स्थः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
परिप्लुत परिप्लु pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अतथोचित अतथोचित pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
कृष्णा कृष्णा pos=n,comp=y
समक्षम् समक्ष pos=a,g=m,c=2,n=s
वसुधा वसुधा pos=n,comp=y
तल तल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s