Original

प्रबोध्यते मागधसूतपूगैर्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः ।पतत्रिसंघैः स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः ॥ १० ॥

Segmented

प्रबोध्यते मागध-सूत-पूगैः नित्यम् स्तुवद्भिः स्वयम् इन्द्र-कल्पः पतत्रिन्-संघैः स जघन्यरात्रे प्रबोध्यते नूनम् इडा-तल-स्थः

Analysis

Word Lemma Parse
प्रबोध्यते प्रबोधय् pos=v,p=3,n=s,l=lat
मागध मागध pos=n,comp=y
सूत सूत pos=n,comp=y
पूगैः पूग pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
स्तुवद्भिः स्तु pos=va,g=m,c=3,n=p,f=part
स्वयम् स्वयम् pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
पतत्रिन् पतत्रिन् pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
जघन्यरात्रे जघन्यरात्रे pos=i
प्रबोध्यते प्रबोधय् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
इडा इडा pos=n,comp=y
तल तल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s