Original

जनमेजय उवाच ।एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः ।सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः ॥ १ ॥

Segmented

जनमेजय उवाच एवम् वने वर्तमाना नर-अग्र्याः शीत-उष्ण-वात-आतप-कर्शय्-अङ्गाः सरस् तद् आसाद्य वनम् च पुण्यम् ततः परम् किम् अकुर्वन्त पार्थाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
वने वन pos=n,g=n,c=7,n=s
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
कर्शय् कर्शय् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
सरस् सरस् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
पार्थाः पार्थ pos=n,g=m,c=1,n=p