Original

तव दुःखोपपन्नाया यैराचरितमप्रियम् ।विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥ ९ ॥

Segmented

तव दुःख-उपपन्नायाः यैः आचरितम् अप्रियम् विद्धि सम्प्रस्थितान् सर्वांस् तान् कृष्णे यम-सादनम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
दुःख दुःख pos=n,comp=y
उपपन्नायाः उपपद् pos=va,g=f,c=6,n=s,f=part
यैः यद् pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सम्प्रस्थितान् सम्प्रस्था pos=va,g=m,c=2,n=p,f=part
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s