Original

यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः ।ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥ ८ ॥

Segmented

यास् ताः प्रव्राजमानाम् त्वाम् दर्प-मोहय् ताः क्षिप्रम् हत-संकल्पाः द्रक्ष्यसि त्वम् कुरु-स्त्रियः

Analysis

Word Lemma Parse
यास् यद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
प्रव्राजमानाम् त्वद् pos=n,g=,c=2,n=s
त्वाम् प्रहस् pos=v,p=3,n=p,l=lan
दर्प दर्प pos=n,comp=y
मोहय् मोहय् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
हत हन् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=f,c=2,n=p
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p