Original

धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च ।युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥ ७ ॥

Segmented

धार्तराष्ट्र-वधम् कृत्वा वैराणि प्रतियात्य च युधिष्ठिर-स्थाम् पृथिवीम् द्रष्टासि द्रुपद-आत्मजे

Analysis

Word Lemma Parse
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
वैराणि वैर pos=n,g=n,c=2,n=p
प्रतियात्य प्रतियातय् pos=vi
pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
द्रुपद द्रुपद pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s