Original

अवश्यं च त्वया भूमिरियं निहतकण्टका ।भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया ॥ ६ ॥

Segmented

अवश्यम् च त्वया भूमिः इयम् निहत-कण्टका भर्तृभिः सह भोक्तव्या निर्द्वंद्वा इति श्रुतम् मया

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टका कण्टक pos=n,g=f,c=1,n=s
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
सह सह pos=i
भोक्तव्या भुज् pos=va,g=f,c=1,n=s,f=krtya
निर्द्वंद्वा निर्द्वंद्व pos=a,g=f,c=1,n=s
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s