Original

न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः ।प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥ ५ ॥

Segmented

न हि एवम् शील-सम्पन्नाः न एवम् पूजित-लक्षणाः प्राप्नुवन्ति चिरम् क्लेशम् यथा त्वम् असित-ईक्षणे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एवम् एवम् pos=i
शील शील pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
pos=i
एवम् एवम् pos=i
पूजित पूजय् pos=va,comp=y,f=part
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
चिरम् चिर pos=a,g=m,c=2,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असित असित pos=a,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s