Original

सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् ।उवाच वचनं हृद्यं यथाभावसमाहितम् ॥ ३ ॥

Segmented

सत्यभामा ततस् तत्र स्वजित्वा द्रुपद-आत्मजाम् उवाच वचनम् हृद्यम् यथा भाव-समाहितम्

Analysis

Word Lemma Parse
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
तत्र तत्र pos=i
स्वजित्वा स्वज् pos=vi
द्रुपद द्रुपद pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
हृद्यम् हृद्य pos=a,g=n,c=2,n=s
यथा यथा pos=i
भाव भाव pos=n,comp=y
समाहितम् समाधा pos=va,g=n,c=2,n=s,f=part